Declension table of ?tobhamānā

Deva

FeminineSingularDualPlural
Nominativetobhamānā tobhamāne tobhamānāḥ
Vocativetobhamāne tobhamāne tobhamānāḥ
Accusativetobhamānām tobhamāne tobhamānāḥ
Instrumentaltobhamānayā tobhamānābhyām tobhamānābhiḥ
Dativetobhamānāyai tobhamānābhyām tobhamānābhyaḥ
Ablativetobhamānāyāḥ tobhamānābhyām tobhamānābhyaḥ
Genitivetobhamānāyāḥ tobhamānayoḥ tobhamānānām
Locativetobhamānāyām tobhamānayoḥ tobhamānāsu

Adverb -tobhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria