तिङन्तावली ?तुभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोभति
तोभतः
तोभन्ति
मध्यम
तोभसि
तोभथः
तोभथ
उत्तम
तोभामि
तोभावः
तोभामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोभते
तोभेते
तोभन्ते
मध्यम
तोभसे
तोभेथे
तोभध्वे
उत्तम
तोभे
तोभावहे
तोभामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तुभ्यते
तुभ्येते
तुभ्यन्ते
मध्यम
तुभ्यसे
तुभ्येथे
तुभ्यध्वे
उत्तम
तुभ्ये
तुभ्यावहे
तुभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतोभत्
अतोभताम्
अतोभन्
मध्यम
अतोभः
अतोभतम्
अतोभत
उत्तम
अतोभम्
अतोभाव
अतोभाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतोभत
अतोभेताम्
अतोभन्त
मध्यम
अतोभथाः
अतोभेथाम्
अतोभध्वम्
उत्तम
अतोभे
अतोभावहि
अतोभामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतुभ्यत
अतुभ्येताम्
अतुभ्यन्त
मध्यम
अतुभ्यथाः
अतुभ्येथाम्
अतुभ्यध्वम्
उत्तम
अतुभ्ये
अतुभ्यावहि
अतुभ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोभेत्
तोभेताम्
तोभेयुः
मध्यम
तोभेः
तोभेतम्
तोभेत
उत्तम
तोभेयम्
तोभेव
तोभेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोभेत
तोभेयाताम्
तोभेरन्
मध्यम
तोभेथाः
तोभेयाथाम्
तोभेध्वम्
उत्तम
तोभेय
तोभेवहि
तोभेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तुभ्येत
तुभ्येयाताम्
तुभ्येरन्
मध्यम
तुभ्येथाः
तुभ्येयाथाम्
तुभ्येध्वम्
उत्तम
तुभ्येय
तुभ्येवहि
तुभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोभतु
तोभताम्
तोभन्तु
मध्यम
तोभ
तोभतम्
तोभत
उत्तम
तोभानि
तोभाव
तोभाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोभताम्
तोभेताम्
तोभन्ताम्
मध्यम
तोभस्व
तोभेथाम्
तोभध्वम्
उत्तम
तोभै
तोभावहै
तोभामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तुभ्यताम्
तुभ्येताम्
तुभ्यन्ताम्
मध्यम
तुभ्यस्व
तुभ्येथाम्
तुभ्यध्वम्
उत्तम
तुभ्यै
तुभ्यावहै
तुभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोभिष्यति
तोभिष्यतः
तोभिष्यन्ति
मध्यम
तोभिष्यसि
तोभिष्यथः
तोभिष्यथ
उत्तम
तोभिष्यामि
तोभिष्यावः
तोभिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोभिष्यते
तोभिष्येते
तोभिष्यन्ते
मध्यम
तोभिष्यसे
तोभिष्येथे
तोभिष्यध्वे
उत्तम
तोभिष्ये
तोभिष्यावहे
तोभिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोभिता
तोभितारौ
तोभितारः
मध्यम
तोभितासि
तोभितास्थः
तोभितास्थ
उत्तम
तोभितास्मि
तोभितास्वः
तोभितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतोभ
तुतुभतुः
तुतुभुः
मध्यम
तुतोभिथ
तुतुभथुः
तुतुभ
उत्तम
तुतोभ
तुतुभिव
तुतुभिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुभे
तुतुभाते
तुतुभिरे
मध्यम
तुतुभिषे
तुतुभाथे
तुतुभिध्वे
उत्तम
तुतुभे
तुतुभिवहे
तुतुभिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुभ्यात्
तुभ्यास्ताम्
तुभ्यासुः
मध्यम
तुभ्याः
तुभ्यास्तम्
तुभ्यास्त
उत्तम
तुभ्यासम्
तुभ्यास्व
तुभ्यास्म
कृदन्त
क्त
तुब्ध
m.
n.
तुब्धा
f.
क्तवतु
तुब्धवत्
m.
n.
तुब्धवती
f.
शतृ
तोभत्
m.
n.
तोभन्ती
f.
शानच्
तोभमान
m.
n.
तोभमाना
f.
शानच् कर्मणि
तुभ्यमान
m.
n.
तुभ्यमाना
f.
लुडादेश पर
तोभिष्यत्
m.
n.
तोभिष्यन्ती
f.
लुडादेश आत्म
तोभिष्यमाण
m.
n.
तोभिष्यमाणा
f.
तव्य
तोभितव्य
m.
n.
तोभितव्या
f.
यत्
तोभ्य
m.
n.
तोभ्या
f.
अनीयर्
तोभनीय
m.
n.
तोभनीया
f.
लिडादेश पर
तुतुभ्वस्
m.
n.
तुतुभुषी
f.
लिडादेश आत्म
तुतुभान
m.
n.
तुतुभाना
f.
अव्यय
तुमुन्
तोभितुम्
क्त्वा
तुब्ध्वा
ल्यप्
॰तुभ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024