Declension table of ?tobhanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tobhanīyam | tobhanīye | tobhanīyāni |
Vocative | tobhanīya | tobhanīye | tobhanīyāni |
Accusative | tobhanīyam | tobhanīye | tobhanīyāni |
Instrumental | tobhanīyena | tobhanīyābhyām | tobhanīyaiḥ |
Dative | tobhanīyāya | tobhanīyābhyām | tobhanīyebhyaḥ |
Ablative | tobhanīyāt | tobhanīyābhyām | tobhanīyebhyaḥ |
Genitive | tobhanīyasya | tobhanīyayoḥ | tobhanīyānām |
Locative | tobhanīye | tobhanīyayoḥ | tobhanīyeṣu |