Declension table of ?tobhitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tobhitavyā | tobhitavye | tobhitavyāḥ |
Vocative | tobhitavye | tobhitavye | tobhitavyāḥ |
Accusative | tobhitavyām | tobhitavye | tobhitavyāḥ |
Instrumental | tobhitavyayā | tobhitavyābhyām | tobhitavyābhiḥ |
Dative | tobhitavyāyai | tobhitavyābhyām | tobhitavyābhyaḥ |
Ablative | tobhitavyāyāḥ | tobhitavyābhyām | tobhitavyābhyaḥ |
Genitive | tobhitavyāyāḥ | tobhitavyayoḥ | tobhitavyānām |
Locative | tobhitavyāyām | tobhitavyayoḥ | tobhitavyāsu |