Conjugation tables of ?tṛmph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttṛmphāmi tṛmphāvaḥ tṛmphāmaḥ
Secondtṛmphasi tṛmphathaḥ tṛmphatha
Thirdtṛmphati tṛmphataḥ tṛmphanti


MiddleSingularDualPlural
Firsttṛmphe tṛmphāvahe tṛmphāmahe
Secondtṛmphase tṛmphethe tṛmphadhve
Thirdtṛmphate tṛmphete tṛmphante


PassiveSingularDualPlural
Firsttṛmphye tṛmphyāvahe tṛmphyāmahe
Secondtṛmphyase tṛmphyethe tṛmphyadhve
Thirdtṛmphyate tṛmphyete tṛmphyante


Imperfect

ActiveSingularDualPlural
Firstatṛmpham atṛmphāva atṛmphāma
Secondatṛmphaḥ atṛmphatam atṛmphata
Thirdatṛmphat atṛmphatām atṛmphan


MiddleSingularDualPlural
Firstatṛmphe atṛmphāvahi atṛmphāmahi
Secondatṛmphathāḥ atṛmphethām atṛmphadhvam
Thirdatṛmphata atṛmphetām atṛmphanta


PassiveSingularDualPlural
Firstatṛmphye atṛmphyāvahi atṛmphyāmahi
Secondatṛmphyathāḥ atṛmphyethām atṛmphyadhvam
Thirdatṛmphyata atṛmphyetām atṛmphyanta


Optative

ActiveSingularDualPlural
Firsttṛmpheyam tṛmpheva tṛmphema
Secondtṛmpheḥ tṛmphetam tṛmpheta
Thirdtṛmphet tṛmphetām tṛmpheyuḥ


MiddleSingularDualPlural
Firsttṛmpheya tṛmphevahi tṛmphemahi
Secondtṛmphethāḥ tṛmpheyāthām tṛmphedhvam
Thirdtṛmpheta tṛmpheyātām tṛmpheran


PassiveSingularDualPlural
Firsttṛmphyeya tṛmphyevahi tṛmphyemahi
Secondtṛmphyethāḥ tṛmphyeyāthām tṛmphyedhvam
Thirdtṛmphyeta tṛmphyeyātām tṛmphyeran


Imperative

ActiveSingularDualPlural
Firsttṛmphāṇi tṛmphāva tṛmphāma
Secondtṛmpha tṛmphatam tṛmphata
Thirdtṛmphatu tṛmphatām tṛmphantu


MiddleSingularDualPlural
Firsttṛmphai tṛmphāvahai tṛmphāmahai
Secondtṛmphasva tṛmphethām tṛmphadhvam
Thirdtṛmphatām tṛmphetām tṛmphantām


PassiveSingularDualPlural
Firsttṛmphyai tṛmphyāvahai tṛmphyāmahai
Secondtṛmphyasva tṛmphyethām tṛmphyadhvam
Thirdtṛmphyatām tṛmphyetām tṛmphyantām


Future

ActiveSingularDualPlural
Firsttṛmphiṣyāmi tṛmphiṣyāvaḥ tṛmphiṣyāmaḥ
Secondtṛmphiṣyasi tṛmphiṣyathaḥ tṛmphiṣyatha
Thirdtṛmphiṣyati tṛmphiṣyataḥ tṛmphiṣyanti


MiddleSingularDualPlural
Firsttṛmphiṣye tṛmphiṣyāvahe tṛmphiṣyāmahe
Secondtṛmphiṣyase tṛmphiṣyethe tṛmphiṣyadhve
Thirdtṛmphiṣyate tṛmphiṣyete tṛmphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttṛmphitāsmi tṛmphitāsvaḥ tṛmphitāsmaḥ
Secondtṛmphitāsi tṛmphitāsthaḥ tṛmphitāstha
Thirdtṛmphitā tṛmphitārau tṛmphitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatṛmpha tatṛmphiva tatṛmphima
Secondtatṛmphitha tatṛmphathuḥ tatṛmpha
Thirdtatṛmpha tatṛmphatuḥ tatṛmphuḥ


MiddleSingularDualPlural
Firsttatṛmphe tatṛmphivahe tatṛmphimahe
Secondtatṛmphiṣe tatṛmphāthe tatṛmphidhve
Thirdtatṛmphe tatṛmphāte tatṛmphire


Benedictive

ActiveSingularDualPlural
Firsttṛmphyāsam tṛmphyāsva tṛmphyāsma
Secondtṛmphyāḥ tṛmphyāstam tṛmphyāsta
Thirdtṛmphyāt tṛmphyāstām tṛmphyāsuḥ

Participles

Past Passive Participle
tṛmphita m. n. tṛmphitā f.

Past Active Participle
tṛmphitavat m. n. tṛmphitavatī f.

Present Active Participle
tṛmphat m. n. tṛmphantī f.

Present Middle Participle
tṛmphamāṇa m. n. tṛmphamāṇā f.

Present Passive Participle
tṛmphyamāṇa m. n. tṛmphyamāṇā f.

Future Active Participle
tṛmphiṣyat m. n. tṛmphiṣyantī f.

Future Middle Participle
tṛmphiṣyamāṇa m. n. tṛmphiṣyamāṇā f.

Future Passive Participle
tṛmphitavya m. n. tṛmphitavyā f.

Future Passive Participle
tṛmphya m. n. tṛmphyā f.

Future Passive Participle
tṛmphaṇīya m. n. tṛmphaṇīyā f.

Perfect Active Participle
tatṛmphvas m. n. tatṛmphuṣī f.

Perfect Middle Participle
tatṛmphāṇa m. n. tatṛmphāṇā f.

Indeclinable forms

Infinitive
tṛmphitum

Absolutive
tṛmphitvā

Absolutive
-tṛmphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria