Declension table of ?tṛmphyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛmphyamāṇaḥ tṛmphyamāṇau tṛmphyamāṇāḥ
Vocativetṛmphyamāṇa tṛmphyamāṇau tṛmphyamāṇāḥ
Accusativetṛmphyamāṇam tṛmphyamāṇau tṛmphyamāṇān
Instrumentaltṛmphyamāṇena tṛmphyamāṇābhyām tṛmphyamāṇaiḥ tṛmphyamāṇebhiḥ
Dativetṛmphyamāṇāya tṛmphyamāṇābhyām tṛmphyamāṇebhyaḥ
Ablativetṛmphyamāṇāt tṛmphyamāṇābhyām tṛmphyamāṇebhyaḥ
Genitivetṛmphyamāṇasya tṛmphyamāṇayoḥ tṛmphyamāṇānām
Locativetṛmphyamāṇe tṛmphyamāṇayoḥ tṛmphyamāṇeṣu

Compound tṛmphyamāṇa -

Adverb -tṛmphyamāṇam -tṛmphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria