Declension table of ?tṛmphiṣyat

Deva

MasculineSingularDualPlural
Nominativetṛmphiṣyan tṛmphiṣyantau tṛmphiṣyantaḥ
Vocativetṛmphiṣyan tṛmphiṣyantau tṛmphiṣyantaḥ
Accusativetṛmphiṣyantam tṛmphiṣyantau tṛmphiṣyataḥ
Instrumentaltṛmphiṣyatā tṛmphiṣyadbhyām tṛmphiṣyadbhiḥ
Dativetṛmphiṣyate tṛmphiṣyadbhyām tṛmphiṣyadbhyaḥ
Ablativetṛmphiṣyataḥ tṛmphiṣyadbhyām tṛmphiṣyadbhyaḥ
Genitivetṛmphiṣyataḥ tṛmphiṣyatoḥ tṛmphiṣyatām
Locativetṛmphiṣyati tṛmphiṣyatoḥ tṛmphiṣyatsu

Compound tṛmphiṣyat -

Adverb -tṛmphiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria