Declension table of ?tṛmphiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛmphiṣyamāṇaḥ tṛmphiṣyamāṇau tṛmphiṣyamāṇāḥ
Vocativetṛmphiṣyamāṇa tṛmphiṣyamāṇau tṛmphiṣyamāṇāḥ
Accusativetṛmphiṣyamāṇam tṛmphiṣyamāṇau tṛmphiṣyamāṇān
Instrumentaltṛmphiṣyamāṇena tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇaiḥ tṛmphiṣyamāṇebhiḥ
Dativetṛmphiṣyamāṇāya tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇebhyaḥ
Ablativetṛmphiṣyamāṇāt tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇebhyaḥ
Genitivetṛmphiṣyamāṇasya tṛmphiṣyamāṇayoḥ tṛmphiṣyamāṇānām
Locativetṛmphiṣyamāṇe tṛmphiṣyamāṇayoḥ tṛmphiṣyamāṇeṣu

Compound tṛmphiṣyamāṇa -

Adverb -tṛmphiṣyamāṇam -tṛmphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria