Declension table of ?tatṛmphāṇā

Deva

FeminineSingularDualPlural
Nominativetatṛmphāṇā tatṛmphāṇe tatṛmphāṇāḥ
Vocativetatṛmphāṇe tatṛmphāṇe tatṛmphāṇāḥ
Accusativetatṛmphāṇām tatṛmphāṇe tatṛmphāṇāḥ
Instrumentaltatṛmphāṇayā tatṛmphāṇābhyām tatṛmphāṇābhiḥ
Dativetatṛmphāṇāyai tatṛmphāṇābhyām tatṛmphāṇābhyaḥ
Ablativetatṛmphāṇāyāḥ tatṛmphāṇābhyām tatṛmphāṇābhyaḥ
Genitivetatṛmphāṇāyāḥ tatṛmphāṇayoḥ tatṛmphāṇānām
Locativetatṛmphāṇāyām tatṛmphāṇayoḥ tatṛmphāṇāsu

Adverb -tatṛmphāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria