Declension table of ?tṛmphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetṛmphiṣyamāṇā tṛmphiṣyamāṇe tṛmphiṣyamāṇāḥ
Vocativetṛmphiṣyamāṇe tṛmphiṣyamāṇe tṛmphiṣyamāṇāḥ
Accusativetṛmphiṣyamāṇām tṛmphiṣyamāṇe tṛmphiṣyamāṇāḥ
Instrumentaltṛmphiṣyamāṇayā tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇābhiḥ
Dativetṛmphiṣyamāṇāyai tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇābhyaḥ
Ablativetṛmphiṣyamāṇāyāḥ tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇābhyaḥ
Genitivetṛmphiṣyamāṇāyāḥ tṛmphiṣyamāṇayoḥ tṛmphiṣyamāṇānām
Locativetṛmphiṣyamāṇāyām tṛmphiṣyamāṇayoḥ tṛmphiṣyamāṇāsu

Adverb -tṛmphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria