Declension table of ?tatṛmphuṣī

Deva

FeminineSingularDualPlural
Nominativetatṛmphuṣī tatṛmphuṣyau tatṛmphuṣyaḥ
Vocativetatṛmphuṣi tatṛmphuṣyau tatṛmphuṣyaḥ
Accusativetatṛmphuṣīm tatṛmphuṣyau tatṛmphuṣīḥ
Instrumentaltatṛmphuṣyā tatṛmphuṣībhyām tatṛmphuṣībhiḥ
Dativetatṛmphuṣyai tatṛmphuṣībhyām tatṛmphuṣībhyaḥ
Ablativetatṛmphuṣyāḥ tatṛmphuṣībhyām tatṛmphuṣībhyaḥ
Genitivetatṛmphuṣyāḥ tatṛmphuṣyoḥ tatṛmphuṣīṇām
Locativetatṛmphuṣyām tatṛmphuṣyoḥ tatṛmphuṣīṣu

Compound tatṛmphuṣi - tatṛmphuṣī -

Adverb -tatṛmphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria