Declension table of ?tatṛmphvas

Deva

NeuterSingularDualPlural
Nominativetatṛmphvat tatṛmphuṣī tatṛmphvāṃsi
Vocativetatṛmphvat tatṛmphuṣī tatṛmphvāṃsi
Accusativetatṛmphvat tatṛmphuṣī tatṛmphvāṃsi
Instrumentaltatṛmphuṣā tatṛmphvadbhyām tatṛmphvadbhiḥ
Dativetatṛmphuṣe tatṛmphvadbhyām tatṛmphvadbhyaḥ
Ablativetatṛmphuṣaḥ tatṛmphvadbhyām tatṛmphvadbhyaḥ
Genitivetatṛmphuṣaḥ tatṛmphuṣoḥ tatṛmphuṣām
Locativetatṛmphuṣi tatṛmphuṣoḥ tatṛmphvatsu

Compound tatṛmphvat -

Adverb -tatṛmphvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria