Declension table of ?tṛmphiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛmphiṣyamāṇam tṛmphiṣyamāṇe tṛmphiṣyamāṇāni
Vocativetṛmphiṣyamāṇa tṛmphiṣyamāṇe tṛmphiṣyamāṇāni
Accusativetṛmphiṣyamāṇam tṛmphiṣyamāṇe tṛmphiṣyamāṇāni
Instrumentaltṛmphiṣyamāṇena tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇaiḥ
Dativetṛmphiṣyamāṇāya tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇebhyaḥ
Ablativetṛmphiṣyamāṇāt tṛmphiṣyamāṇābhyām tṛmphiṣyamāṇebhyaḥ
Genitivetṛmphiṣyamāṇasya tṛmphiṣyamāṇayoḥ tṛmphiṣyamāṇānām
Locativetṛmphiṣyamāṇe tṛmphiṣyamāṇayoḥ tṛmphiṣyamāṇeṣu

Compound tṛmphiṣyamāṇa -

Adverb -tṛmphiṣyamāṇam -tṛmphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria