Declension table of ?tṛmphita

Deva

MasculineSingularDualPlural
Nominativetṛmphitaḥ tṛmphitau tṛmphitāḥ
Vocativetṛmphita tṛmphitau tṛmphitāḥ
Accusativetṛmphitam tṛmphitau tṛmphitān
Instrumentaltṛmphitena tṛmphitābhyām tṛmphitaiḥ tṛmphitebhiḥ
Dativetṛmphitāya tṛmphitābhyām tṛmphitebhyaḥ
Ablativetṛmphitāt tṛmphitābhyām tṛmphitebhyaḥ
Genitivetṛmphitasya tṛmphitayoḥ tṛmphitānām
Locativetṛmphite tṛmphitayoḥ tṛmphiteṣu

Compound tṛmphita -

Adverb -tṛmphitam -tṛmphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria