Declension table of ?tatṛmphvas

Deva

MasculineSingularDualPlural
Nominativetatṛmphvān tatṛmphvāṃsau tatṛmphvāṃsaḥ
Vocativetatṛmphvan tatṛmphvāṃsau tatṛmphvāṃsaḥ
Accusativetatṛmphvāṃsam tatṛmphvāṃsau tatṛmphuṣaḥ
Instrumentaltatṛmphuṣā tatṛmphvadbhyām tatṛmphvadbhiḥ
Dativetatṛmphuṣe tatṛmphvadbhyām tatṛmphvadbhyaḥ
Ablativetatṛmphuṣaḥ tatṛmphvadbhyām tatṛmphvadbhyaḥ
Genitivetatṛmphuṣaḥ tatṛmphuṣoḥ tatṛmphuṣām
Locativetatṛmphuṣi tatṛmphuṣoḥ tatṛmphvatsu

Compound tatṛmphvat -

Adverb -tatṛmphvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria