Declension table of ?tatṛmphāṇa

Deva

MasculineSingularDualPlural
Nominativetatṛmphāṇaḥ tatṛmphāṇau tatṛmphāṇāḥ
Vocativetatṛmphāṇa tatṛmphāṇau tatṛmphāṇāḥ
Accusativetatṛmphāṇam tatṛmphāṇau tatṛmphāṇān
Instrumentaltatṛmphāṇena tatṛmphāṇābhyām tatṛmphāṇaiḥ tatṛmphāṇebhiḥ
Dativetatṛmphāṇāya tatṛmphāṇābhyām tatṛmphāṇebhyaḥ
Ablativetatṛmphāṇāt tatṛmphāṇābhyām tatṛmphāṇebhyaḥ
Genitivetatṛmphāṇasya tatṛmphāṇayoḥ tatṛmphāṇānām
Locativetatṛmphāṇe tatṛmphāṇayoḥ tatṛmphāṇeṣu

Compound tatṛmphāṇa -

Adverb -tatṛmphāṇam -tatṛmphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria