Conjugation tables of ?syam
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
syamāmi
syamāvaḥ
syamāmaḥ
Second
syamasi
syamathaḥ
syamatha
Third
syamati
syamataḥ
syamanti
Middle
Singular
Dual
Plural
First
syame
syamāvahe
syamāmahe
Second
syamase
syamethe
syamadhve
Third
syamate
syamete
syamante
Passive
Singular
Dual
Plural
First
syamye
syamyāvahe
syamyāmahe
Second
syamyase
syamyethe
syamyadhve
Third
syamyate
syamyete
syamyante
Imperfect
Active
Singular
Dual
Plural
First
asyamam
asyamāva
asyamāma
Second
asyamaḥ
asyamatam
asyamata
Third
asyamat
asyamatām
asyaman
Middle
Singular
Dual
Plural
First
asyame
asyamāvahi
asyamāmahi
Second
asyamathāḥ
asyamethām
asyamadhvam
Third
asyamata
asyametām
asyamanta
Passive
Singular
Dual
Plural
First
asyamye
asyamyāvahi
asyamyāmahi
Second
asyamyathāḥ
asyamyethām
asyamyadhvam
Third
asyamyata
asyamyetām
asyamyanta
Optative
Active
Singular
Dual
Plural
First
syameyam
syameva
syamema
Second
syameḥ
syametam
syameta
Third
syamet
syametām
syameyuḥ
Middle
Singular
Dual
Plural
First
syameya
syamevahi
syamemahi
Second
syamethāḥ
syameyāthām
syamedhvam
Third
syameta
syameyātām
syameran
Passive
Singular
Dual
Plural
First
syamyeya
syamyevahi
syamyemahi
Second
syamyethāḥ
syamyeyāthām
syamyedhvam
Third
syamyeta
syamyeyātām
syamyeran
Imperative
Active
Singular
Dual
Plural
First
syamāni
syamāva
syamāma
Second
syama
syamatam
syamata
Third
syamatu
syamatām
syamantu
Middle
Singular
Dual
Plural
First
syamai
syamāvahai
syamāmahai
Second
syamasva
syamethām
syamadhvam
Third
syamatām
syametām
syamantām
Passive
Singular
Dual
Plural
First
syamyai
syamyāvahai
syamyāmahai
Second
syamyasva
syamyethām
syamyadhvam
Third
syamyatām
syamyetām
syamyantām
Future
Active
Singular
Dual
Plural
First
syamiṣyāmi
syamiṣyāvaḥ
syamiṣyāmaḥ
Second
syamiṣyasi
syamiṣyathaḥ
syamiṣyatha
Third
syamiṣyati
syamiṣyataḥ
syamiṣyanti
Middle
Singular
Dual
Plural
First
syamiṣye
syamiṣyāvahe
syamiṣyāmahe
Second
syamiṣyase
syamiṣyethe
syamiṣyadhve
Third
syamiṣyate
syamiṣyete
syamiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
syamitāsmi
syamitāsvaḥ
syamitāsmaḥ
Second
syamitāsi
syamitāsthaḥ
syamitāstha
Third
syamitā
syamitārau
syamitāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasyāma
sasyama
sasyamiva
sasyamima
Second
sasyamitha
sasyamathuḥ
sasyama
Third
sasyāma
sasyamatuḥ
sasyamuḥ
Middle
Singular
Dual
Plural
First
sasyame
sasyamivahe
sasyamimahe
Second
sasyamiṣe
sasyamāthe
sasyamidhve
Third
sasyame
sasyamāte
sasyamire
Benedictive
Active
Singular
Dual
Plural
First
syamyāsam
syamyāsva
syamyāsma
Second
syamyāḥ
syamyāstam
syamyāsta
Third
syamyāt
syamyāstām
syamyāsuḥ
Participles
Past Passive Participle
syanta
m.
n.
syantā
f.
Past Active Participle
syantavat
m.
n.
syantavatī
f.
Present Active Participle
syamat
m.
n.
syamantī
f.
Present Middle Participle
syamamāna
m.
n.
syamamānā
f.
Present Passive Participle
syamyamāna
m.
n.
syamyamānā
f.
Future Active Participle
syamiṣyat
m.
n.
syamiṣyantī
f.
Future Middle Participle
syamiṣyamāṇa
m.
n.
syamiṣyamāṇā
f.
Future Passive Participle
syamitavya
m.
n.
syamitavyā
f.
Future Passive Participle
syamya
m.
n.
syamyā
f.
Future Passive Participle
syamanīya
m.
n.
syamanīyā
f.
Perfect Active Participle
sasyanvas
m.
n.
sasyamuṣī
f.
Perfect Middle Participle
sasyamāna
m.
n.
sasyamānā
f.
Indeclinable forms
Infinitive
syamitum
Absolutive
syantvā
Absolutive
-syamya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023