Conjugation tables of ?syam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsyamāmi syamāvaḥ syamāmaḥ
Secondsyamasi syamathaḥ syamatha
Thirdsyamati syamataḥ syamanti


MiddleSingularDualPlural
Firstsyame syamāvahe syamāmahe
Secondsyamase syamethe syamadhve
Thirdsyamate syamete syamante


PassiveSingularDualPlural
Firstsyamye syamyāvahe syamyāmahe
Secondsyamyase syamyethe syamyadhve
Thirdsyamyate syamyete syamyante


Imperfect

ActiveSingularDualPlural
Firstasyamam asyamāva asyamāma
Secondasyamaḥ asyamatam asyamata
Thirdasyamat asyamatām asyaman


MiddleSingularDualPlural
Firstasyame asyamāvahi asyamāmahi
Secondasyamathāḥ asyamethām asyamadhvam
Thirdasyamata asyametām asyamanta


PassiveSingularDualPlural
Firstasyamye asyamyāvahi asyamyāmahi
Secondasyamyathāḥ asyamyethām asyamyadhvam
Thirdasyamyata asyamyetām asyamyanta


Optative

ActiveSingularDualPlural
Firstsyameyam syameva syamema
Secondsyameḥ syametam syameta
Thirdsyamet syametām syameyuḥ


MiddleSingularDualPlural
Firstsyameya syamevahi syamemahi
Secondsyamethāḥ syameyāthām syamedhvam
Thirdsyameta syameyātām syameran


PassiveSingularDualPlural
Firstsyamyeya syamyevahi syamyemahi
Secondsyamyethāḥ syamyeyāthām syamyedhvam
Thirdsyamyeta syamyeyātām syamyeran


Imperative

ActiveSingularDualPlural
Firstsyamāni syamāva syamāma
Secondsyama syamatam syamata
Thirdsyamatu syamatām syamantu


MiddleSingularDualPlural
Firstsyamai syamāvahai syamāmahai
Secondsyamasva syamethām syamadhvam
Thirdsyamatām syametām syamantām


PassiveSingularDualPlural
Firstsyamyai syamyāvahai syamyāmahai
Secondsyamyasva syamyethām syamyadhvam
Thirdsyamyatām syamyetām syamyantām


Future

ActiveSingularDualPlural
Firstsyamiṣyāmi syamiṣyāvaḥ syamiṣyāmaḥ
Secondsyamiṣyasi syamiṣyathaḥ syamiṣyatha
Thirdsyamiṣyati syamiṣyataḥ syamiṣyanti


MiddleSingularDualPlural
Firstsyamiṣye syamiṣyāvahe syamiṣyāmahe
Secondsyamiṣyase syamiṣyethe syamiṣyadhve
Thirdsyamiṣyate syamiṣyete syamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsyamitāsmi syamitāsvaḥ syamitāsmaḥ
Secondsyamitāsi syamitāsthaḥ syamitāstha
Thirdsyamitā syamitārau syamitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasyāma sasyama sasyamiva sasyamima
Secondsasyamitha sasyamathuḥ sasyama
Thirdsasyāma sasyamatuḥ sasyamuḥ


MiddleSingularDualPlural
Firstsasyame sasyamivahe sasyamimahe
Secondsasyamiṣe sasyamāthe sasyamidhve
Thirdsasyame sasyamāte sasyamire


Benedictive

ActiveSingularDualPlural
Firstsyamyāsam syamyāsva syamyāsma
Secondsyamyāḥ syamyāstam syamyāsta
Thirdsyamyāt syamyāstām syamyāsuḥ

Participles

Past Passive Participle
syanta m. n. syantā f.

Past Active Participle
syantavat m. n. syantavatī f.

Present Active Participle
syamat m. n. syamantī f.

Present Middle Participle
syamamāna m. n. syamamānā f.

Present Passive Participle
syamyamāna m. n. syamyamānā f.

Future Active Participle
syamiṣyat m. n. syamiṣyantī f.

Future Middle Participle
syamiṣyamāṇa m. n. syamiṣyamāṇā f.

Future Passive Participle
syamitavya m. n. syamitavyā f.

Future Passive Participle
syamya m. n. syamyā f.

Future Passive Participle
syamanīya m. n. syamanīyā f.

Perfect Active Participle
sasyanvas m. n. sasyamuṣī f.

Perfect Middle Participle
sasyamāna m. n. sasyamānā f.

Indeclinable forms

Infinitive
syamitum

Absolutive
syantvā

Absolutive
-syamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria