Declension table of ?syanta

Deva

MasculineSingularDualPlural
Nominativesyantaḥ syantau syantāḥ
Vocativesyanta syantau syantāḥ
Accusativesyantam syantau syantān
Instrumentalsyantena syantābhyām syantaiḥ syantebhiḥ
Dativesyantāya syantābhyām syantebhyaḥ
Ablativesyantāt syantābhyām syantebhyaḥ
Genitivesyantasya syantayoḥ syantānām
Locativesyante syantayoḥ syanteṣu

Compound syanta -

Adverb -syantam -syantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria