तिङन्तावली ?स्यम्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्यमति
स्यमतः
स्यमन्ति
मध्यम
स्यमसि
स्यमथः
स्यमथ
उत्तम
स्यमामि
स्यमावः
स्यमामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्यमते
स्यमेते
स्यमन्ते
मध्यम
स्यमसे
स्यमेथे
स्यमध्वे
उत्तम
स्यमे
स्यमावहे
स्यमामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्यम्यते
स्यम्येते
स्यम्यन्ते
मध्यम
स्यम्यसे
स्यम्येथे
स्यम्यध्वे
उत्तम
स्यम्ये
स्यम्यावहे
स्यम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्यमत्
अस्यमताम्
अस्यमन्
मध्यम
अस्यमः
अस्यमतम्
अस्यमत
उत्तम
अस्यमम्
अस्यमाव
अस्यमाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्यमत
अस्यमेताम्
अस्यमन्त
मध्यम
अस्यमथाः
अस्यमेथाम्
अस्यमध्वम्
उत्तम
अस्यमे
अस्यमावहि
अस्यमामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्यम्यत
अस्यम्येताम्
अस्यम्यन्त
मध्यम
अस्यम्यथाः
अस्यम्येथाम्
अस्यम्यध्वम्
उत्तम
अस्यम्ये
अस्यम्यावहि
अस्यम्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्यमेत्
स्यमेताम्
स्यमेयुः
मध्यम
स्यमेः
स्यमेतम्
स्यमेत
उत्तम
स्यमेयम्
स्यमेव
स्यमेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्यमेत
स्यमेयाताम्
स्यमेरन्
मध्यम
स्यमेथाः
स्यमेयाथाम्
स्यमेध्वम्
उत्तम
स्यमेय
स्यमेवहि
स्यमेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्यम्येत
स्यम्येयाताम्
स्यम्येरन्
मध्यम
स्यम्येथाः
स्यम्येयाथाम्
स्यम्येध्वम्
उत्तम
स्यम्येय
स्यम्येवहि
स्यम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्यमतु
स्यमताम्
स्यमन्तु
मध्यम
स्यम
स्यमतम्
स्यमत
उत्तम
स्यमानि
स्यमाव
स्यमाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्यमताम्
स्यमेताम्
स्यमन्ताम्
मध्यम
स्यमस्व
स्यमेथाम्
स्यमध्वम्
उत्तम
स्यमै
स्यमावहै
स्यमामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्यम्यताम्
स्यम्येताम्
स्यम्यन्ताम्
मध्यम
स्यम्यस्व
स्यम्येथाम्
स्यम्यध्वम्
उत्तम
स्यम्यै
स्यम्यावहै
स्यम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्यमिष्यति
स्यमिष्यतः
स्यमिष्यन्ति
मध्यम
स्यमिष्यसि
स्यमिष्यथः
स्यमिष्यथ
उत्तम
स्यमिष्यामि
स्यमिष्यावः
स्यमिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्यमिष्यते
स्यमिष्येते
स्यमिष्यन्ते
मध्यम
स्यमिष्यसे
स्यमिष्येथे
स्यमिष्यध्वे
उत्तम
स्यमिष्ये
स्यमिष्यावहे
स्यमिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्यमिता
स्यमितारौ
स्यमितारः
मध्यम
स्यमितासि
स्यमितास्थः
स्यमितास्थ
उत्तम
स्यमितास्मि
स्यमितास्वः
स्यमितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सस्याम
सस्यमतुः
सस्यमुः
मध्यम
सस्यमिथ
सस्यमथुः
सस्यम
उत्तम
सस्याम
सस्यम
सस्यमिव
सस्यमिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सस्यमे
सस्यमाते
सस्यमिरे
मध्यम
सस्यमिषे
सस्यमाथे
सस्यमिध्वे
उत्तम
सस्यमे
सस्यमिवहे
सस्यमिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्यम्यात्
स्यम्यास्ताम्
स्यम्यासुः
मध्यम
स्यम्याः
स्यम्यास्तम्
स्यम्यास्त
उत्तम
स्यम्यासम्
स्यम्यास्व
स्यम्यास्म
कृदन्त
क्त
स्यन्त
m.
n.
स्यन्ता
f.
क्तवतु
स्यन्तवत्
m.
n.
स्यन्तवती
f.
शतृ
स्यमत्
m.
n.
स्यमन्ती
f.
शानच्
स्यममान
m.
n.
स्यममाना
f.
शानच् कर्मणि
स्यम्यमान
m.
n.
स्यम्यमाना
f.
लुडादेश पर
स्यमिष्यत्
m.
n.
स्यमिष्यन्ती
f.
लुडादेश आत्म
स्यमिष्यमाण
m.
n.
स्यमिष्यमाणा
f.
तव्य
स्यमितव्य
m.
n.
स्यमितव्या
f.
यत्
स्यम्य
m.
n.
स्यम्या
f.
अनीयर्
स्यमनीय
m.
n.
स्यमनीया
f.
लिडादेश पर
सस्यन्वस्
m.
n.
सस्यमुषी
f.
लिडादेश आत्म
सस्यमान
m.
n.
सस्यमाना
f.
अव्यय
तुमुन्
स्यमितुम्
क्त्वा
स्यन्त्वा
ल्यप्
॰स्यम्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023