तिङन्तावली ?स्यम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्यमति स्यमतः स्यमन्ति
मध्यमस्यमसि स्यमथः स्यमथ
उत्तमस्यमामि स्यमावः स्यमामः


आत्मनेपदेएकद्विबहु
प्रथमस्यमते स्यमेते स्यमन्ते
मध्यमस्यमसे स्यमेथे स्यमध्वे
उत्तमस्यमे स्यमावहे स्यमामहे


कर्मणिएकद्विबहु
प्रथमस्यम्यते स्यम्येते स्यम्यन्ते
मध्यमस्यम्यसे स्यम्येथे स्यम्यध्वे
उत्तमस्यम्ये स्यम्यावहे स्यम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्यमत् अस्यमताम् अस्यमन्
मध्यमअस्यमः अस्यमतम् अस्यमत
उत्तमअस्यमम् अस्यमाव अस्यमाम


आत्मनेपदेएकद्विबहु
प्रथमअस्यमत अस्यमेताम् अस्यमन्त
मध्यमअस्यमथाः अस्यमेथाम् अस्यमध्वम्
उत्तमअस्यमे अस्यमावहि अस्यमामहि


कर्मणिएकद्विबहु
प्रथमअस्यम्यत अस्यम्येताम् अस्यम्यन्त
मध्यमअस्यम्यथाः अस्यम्येथाम् अस्यम्यध्वम्
उत्तमअस्यम्ये अस्यम्यावहि अस्यम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यमेत् स्यमेताम् स्यमेयुः
मध्यमस्यमेः स्यमेतम् स्यमेत
उत्तमस्यमेयम् स्यमेव स्यमेम


आत्मनेपदेएकद्विबहु
प्रथमस्यमेत स्यमेयाताम् स्यमेरन्
मध्यमस्यमेथाः स्यमेयाथाम् स्यमेध्वम्
उत्तमस्यमेय स्यमेवहि स्यमेमहि


कर्मणिएकद्विबहु
प्रथमस्यम्येत स्यम्येयाताम् स्यम्येरन्
मध्यमस्यम्येथाः स्यम्येयाथाम् स्यम्येध्वम्
उत्तमस्यम्येय स्यम्येवहि स्यम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्यमतु स्यमताम् स्यमन्तु
मध्यमस्यम स्यमतम् स्यमत
उत्तमस्यमानि स्यमाव स्यमाम


आत्मनेपदेएकद्विबहु
प्रथमस्यमताम् स्यमेताम् स्यमन्ताम्
मध्यमस्यमस्व स्यमेथाम् स्यमध्वम्
उत्तमस्यमै स्यमावहै स्यमामहै


कर्मणिएकद्विबहु
प्रथमस्यम्यताम् स्यम्येताम् स्यम्यन्ताम्
मध्यमस्यम्यस्व स्यम्येथाम् स्यम्यध्वम्
उत्तमस्यम्यै स्यम्यावहै स्यम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्यमिष्यति स्यमिष्यतः स्यमिष्यन्ति
मध्यमस्यमिष्यसि स्यमिष्यथः स्यमिष्यथ
उत्तमस्यमिष्यामि स्यमिष्यावः स्यमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्यमिष्यते स्यमिष्येते स्यमिष्यन्ते
मध्यमस्यमिष्यसे स्यमिष्येथे स्यमिष्यध्वे
उत्तमस्यमिष्ये स्यमिष्यावहे स्यमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्यमिता स्यमितारौ स्यमितारः
मध्यमस्यमितासि स्यमितास्थः स्यमितास्थ
उत्तमस्यमितास्मि स्यमितास्वः स्यमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्याम सस्यमतुः सस्यमुः
मध्यमसस्यमिथ सस्यमथुः सस्यम
उत्तमसस्याम सस्यम सस्यमिव सस्यमिम


आत्मनेपदेएकद्विबहु
प्रथमसस्यमे सस्यमाते सस्यमिरे
मध्यमसस्यमिषे सस्यमाथे सस्यमिध्वे
उत्तमसस्यमे सस्यमिवहे सस्यमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यम्यात् स्यम्यास्ताम् स्यम्यासुः
मध्यमस्यम्याः स्यम्यास्तम् स्यम्यास्त
उत्तमस्यम्यासम् स्यम्यास्व स्यम्यास्म

कृदन्त

क्त
स्यन्त m. n. स्यन्ता f.

क्तवतु
स्यन्तवत् m. n. स्यन्तवती f.

शतृ
स्यमत् m. n. स्यमन्ती f.

शानच्
स्यममान m. n. स्यममाना f.

शानच् कर्मणि
स्यम्यमान m. n. स्यम्यमाना f.

लुडादेश पर
स्यमिष्यत् m. n. स्यमिष्यन्ती f.

लुडादेश आत्म
स्यमिष्यमाण m. n. स्यमिष्यमाणा f.

तव्य
स्यमितव्य m. n. स्यमितव्या f.

यत्
स्यम्य m. n. स्यम्या f.

अनीयर्
स्यमनीय m. n. स्यमनीया f.

लिडादेश पर
सस्यन्वस् m. n. सस्यमुषी f.

लिडादेश आत्म
सस्यमान m. n. सस्यमाना f.

अव्यय

तुमुन्
स्यमितुम्

क्त्वा
स्यन्त्वा

ल्यप्
॰स्यम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria