Declension table of ?syamiṣyantī

Deva

FeminineSingularDualPlural
Nominativesyamiṣyantī syamiṣyantyau syamiṣyantyaḥ
Vocativesyamiṣyanti syamiṣyantyau syamiṣyantyaḥ
Accusativesyamiṣyantīm syamiṣyantyau syamiṣyantīḥ
Instrumentalsyamiṣyantyā syamiṣyantībhyām syamiṣyantībhiḥ
Dativesyamiṣyantyai syamiṣyantībhyām syamiṣyantībhyaḥ
Ablativesyamiṣyantyāḥ syamiṣyantībhyām syamiṣyantībhyaḥ
Genitivesyamiṣyantyāḥ syamiṣyantyoḥ syamiṣyantīnām
Locativesyamiṣyantyām syamiṣyantyoḥ syamiṣyantīṣu

Compound syamiṣyanti - syamiṣyantī -

Adverb -syamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria