Declension table of syamiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | syamiṣyat | syamiṣyantī syamiṣyatī | syamiṣyanti |
Vocative | syamiṣyat | syamiṣyantī syamiṣyatī | syamiṣyanti |
Accusative | syamiṣyat | syamiṣyantī syamiṣyatī | syamiṣyanti |
Instrumental | syamiṣyatā | syamiṣyadbhyām | syamiṣyadbhiḥ |
Dative | syamiṣyate | syamiṣyadbhyām | syamiṣyadbhyaḥ |
Ablative | syamiṣyataḥ | syamiṣyadbhyām | syamiṣyadbhyaḥ |
Genitive | syamiṣyataḥ | syamiṣyatoḥ | syamiṣyatām |
Locative | syamiṣyati | syamiṣyatoḥ | syamiṣyatsu |