Declension table of syamiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | syamiṣyamāṇaḥ | syamiṣyamāṇau | syamiṣyamāṇāḥ |
Vocative | syamiṣyamāṇa | syamiṣyamāṇau | syamiṣyamāṇāḥ |
Accusative | syamiṣyamāṇam | syamiṣyamāṇau | syamiṣyamāṇān |
Instrumental | syamiṣyamāṇena | syamiṣyamāṇābhyām | syamiṣyamāṇaiḥ |
Dative | syamiṣyamāṇāya | syamiṣyamāṇābhyām | syamiṣyamāṇebhyaḥ |
Ablative | syamiṣyamāṇāt | syamiṣyamāṇābhyām | syamiṣyamāṇebhyaḥ |
Genitive | syamiṣyamāṇasya | syamiṣyamāṇayoḥ | syamiṣyamāṇānām |
Locative | syamiṣyamāṇe | syamiṣyamāṇayoḥ | syamiṣyamāṇeṣu |