Declension table of ?syamat

Deva

NeuterSingularDualPlural
Nominativesyamat syamantī syamatī syamanti
Vocativesyamat syamantī syamatī syamanti
Accusativesyamat syamantī syamatī syamanti
Instrumentalsyamatā syamadbhyām syamadbhiḥ
Dativesyamate syamadbhyām syamadbhyaḥ
Ablativesyamataḥ syamadbhyām syamadbhyaḥ
Genitivesyamataḥ syamatoḥ syamatām
Locativesyamati syamatoḥ syamatsu

Adverb -syamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria