Declension table of ?syantavat

Deva

MasculineSingularDualPlural
Nominativesyantavān syantavantau syantavantaḥ
Vocativesyantavan syantavantau syantavantaḥ
Accusativesyantavantam syantavantau syantavataḥ
Instrumentalsyantavatā syantavadbhyām syantavadbhiḥ
Dativesyantavate syantavadbhyām syantavadbhyaḥ
Ablativesyantavataḥ syantavadbhyām syantavadbhyaḥ
Genitivesyantavataḥ syantavatoḥ syantavatām
Locativesyantavati syantavatoḥ syantavatsu

Compound syantavat -

Adverb -syantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria