Declension table of ?syamitavya

Deva

MasculineSingularDualPlural
Nominativesyamitavyaḥ syamitavyau syamitavyāḥ
Vocativesyamitavya syamitavyau syamitavyāḥ
Accusativesyamitavyam syamitavyau syamitavyān
Instrumentalsyamitavyena syamitavyābhyām syamitavyaiḥ syamitavyebhiḥ
Dativesyamitavyāya syamitavyābhyām syamitavyebhyaḥ
Ablativesyamitavyāt syamitavyābhyām syamitavyebhyaḥ
Genitivesyamitavyasya syamitavyayoḥ syamitavyānām
Locativesyamitavye syamitavyayoḥ syamitavyeṣu

Compound syamitavya -

Adverb -syamitavyam -syamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria