Declension table of ?syamat

Deva

MasculineSingularDualPlural
Nominativesyaman syamantau syamantaḥ
Vocativesyaman syamantau syamantaḥ
Accusativesyamantam syamantau syamataḥ
Instrumentalsyamatā syamadbhyām syamadbhiḥ
Dativesyamate syamadbhyām syamadbhyaḥ
Ablativesyamataḥ syamadbhyām syamadbhyaḥ
Genitivesyamataḥ syamatoḥ syamatām
Locativesyamati syamatoḥ syamatsu

Compound syamat -

Adverb -syamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria