Declension table of ?syamitavya

Deva

NeuterSingularDualPlural
Nominativesyamitavyam syamitavye syamitavyāni
Vocativesyamitavya syamitavye syamitavyāni
Accusativesyamitavyam syamitavye syamitavyāni
Instrumentalsyamitavyena syamitavyābhyām syamitavyaiḥ
Dativesyamitavyāya syamitavyābhyām syamitavyebhyaḥ
Ablativesyamitavyāt syamitavyābhyām syamitavyebhyaḥ
Genitivesyamitavyasya syamitavyayoḥ syamitavyānām
Locativesyamitavye syamitavyayoḥ syamitavyeṣu

Compound syamitavya -

Adverb -syamitavyam -syamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria