Declension table of ?syamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesyamiṣyamāṇam syamiṣyamāṇe syamiṣyamāṇāni
Vocativesyamiṣyamāṇa syamiṣyamāṇe syamiṣyamāṇāni
Accusativesyamiṣyamāṇam syamiṣyamāṇe syamiṣyamāṇāni
Instrumentalsyamiṣyamāṇena syamiṣyamāṇābhyām syamiṣyamāṇaiḥ
Dativesyamiṣyamāṇāya syamiṣyamāṇābhyām syamiṣyamāṇebhyaḥ
Ablativesyamiṣyamāṇāt syamiṣyamāṇābhyām syamiṣyamāṇebhyaḥ
Genitivesyamiṣyamāṇasya syamiṣyamāṇayoḥ syamiṣyamāṇānām
Locativesyamiṣyamāṇe syamiṣyamāṇayoḥ syamiṣyamāṇeṣu

Compound syamiṣyamāṇa -

Adverb -syamiṣyamāṇam -syamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria