Conjugation tables of ?suh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsuhyāmi suhyāvaḥ suhyāmaḥ
Secondsuhyasi suhyathaḥ suhyatha
Thirdsuhyati suhyataḥ suhyanti


MiddleSingularDualPlural
Firstsuhye suhyāvahe suhyāmahe
Secondsuhyase suhyethe suhyadhve
Thirdsuhyate suhyete suhyante


PassiveSingularDualPlural
Firstsuhye suhyāvahe suhyāmahe
Secondsuhyase suhyethe suhyadhve
Thirdsuhyate suhyete suhyante


Imperfect

ActiveSingularDualPlural
Firstasuhyam asuhyāva asuhyāma
Secondasuhyaḥ asuhyatam asuhyata
Thirdasuhyat asuhyatām asuhyan


MiddleSingularDualPlural
Firstasuhye asuhyāvahi asuhyāmahi
Secondasuhyathāḥ asuhyethām asuhyadhvam
Thirdasuhyata asuhyetām asuhyanta


PassiveSingularDualPlural
Firstasuhye asuhyāvahi asuhyāmahi
Secondasuhyathāḥ asuhyethām asuhyadhvam
Thirdasuhyata asuhyetām asuhyanta


Optative

ActiveSingularDualPlural
Firstsuhyeyam suhyeva suhyema
Secondsuhyeḥ suhyetam suhyeta
Thirdsuhyet suhyetām suhyeyuḥ


MiddleSingularDualPlural
Firstsuhyeya suhyevahi suhyemahi
Secondsuhyethāḥ suhyeyāthām suhyedhvam
Thirdsuhyeta suhyeyātām suhyeran


PassiveSingularDualPlural
Firstsuhyeya suhyevahi suhyemahi
Secondsuhyethāḥ suhyeyāthām suhyedhvam
Thirdsuhyeta suhyeyātām suhyeran


Imperative

ActiveSingularDualPlural
Firstsuhyāni suhyāva suhyāma
Secondsuhya suhyatam suhyata
Thirdsuhyatu suhyatām suhyantu


MiddleSingularDualPlural
Firstsuhyai suhyāvahai suhyāmahai
Secondsuhyasva suhyethām suhyadhvam
Thirdsuhyatām suhyetām suhyantām


PassiveSingularDualPlural
Firstsuhyai suhyāvahai suhyāmahai
Secondsuhyasva suhyethām suhyadhvam
Thirdsuhyatām suhyetām suhyantām


Future

ActiveSingularDualPlural
Firstsohiṣyāmi sohiṣyāvaḥ sohiṣyāmaḥ
Secondsohiṣyasi sohiṣyathaḥ sohiṣyatha
Thirdsohiṣyati sohiṣyataḥ sohiṣyanti


MiddleSingularDualPlural
Firstsohiṣye sohiṣyāvahe sohiṣyāmahe
Secondsohiṣyase sohiṣyethe sohiṣyadhve
Thirdsohiṣyate sohiṣyete sohiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsohitāsmi sohitāsvaḥ sohitāsmaḥ
Secondsohitāsi sohitāsthaḥ sohitāstha
Thirdsohitā sohitārau sohitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣoha suṣuhiva suṣuhima
Secondsuṣohitha suṣuhathuḥ suṣuha
Thirdsuṣoha suṣuhatuḥ suṣuhuḥ


MiddleSingularDualPlural
Firstsuṣuhe suṣuhivahe suṣuhimahe
Secondsuṣuhiṣe suṣuhāthe suṣuhidhve
Thirdsuṣuhe suṣuhāte suṣuhire


Benedictive

ActiveSingularDualPlural
Firstsuhyāsam suhyāsva suhyāsma
Secondsuhyāḥ suhyāstam suhyāsta
Thirdsuhyāt suhyāstām suhyāsuḥ

Participles

Past Passive Participle
sūḍha m. n. sūḍhā f.

Past Active Participle
sūḍhavat m. n. sūḍhavatī f.

Present Active Participle
suhyat m. n. suhyantī f.

Present Middle Participle
suhyamāna m. n. suhyamānā f.

Present Passive Participle
suhyamāna m. n. suhyamānā f.

Future Active Participle
sohiṣyat m. n. sohiṣyantī f.

Future Middle Participle
sohiṣyamāṇa m. n. sohiṣyamāṇā f.

Future Passive Participle
sohitavya m. n. sohitavyā f.

Future Passive Participle
sohya m. n. sohyā f.

Future Passive Participle
sohanīya m. n. sohanīyā f.

Perfect Active Participle
suṣuhvas m. n. suṣuhuṣī f.

Perfect Middle Participle
suṣuhāṇa m. n. suṣuhāṇā f.

Indeclinable forms

Infinitive
sohitum

Absolutive
sūḍhvā

Absolutive
-suhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria