Declension table of ?sohitavya

Deva

NeuterSingularDualPlural
Nominativesohitavyam sohitavye sohitavyāni
Vocativesohitavya sohitavye sohitavyāni
Accusativesohitavyam sohitavye sohitavyāni
Instrumentalsohitavyena sohitavyābhyām sohitavyaiḥ
Dativesohitavyāya sohitavyābhyām sohitavyebhyaḥ
Ablativesohitavyāt sohitavyābhyām sohitavyebhyaḥ
Genitivesohitavyasya sohitavyayoḥ sohitavyānām
Locativesohitavye sohitavyayoḥ sohitavyeṣu

Compound sohitavya -

Adverb -sohitavyam -sohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria