Declension table of ?suhyantī

Deva

FeminineSingularDualPlural
Nominativesuhyantī suhyantyau suhyantyaḥ
Vocativesuhyanti suhyantyau suhyantyaḥ
Accusativesuhyantīm suhyantyau suhyantīḥ
Instrumentalsuhyantyā suhyantībhyām suhyantībhiḥ
Dativesuhyantyai suhyantībhyām suhyantībhyaḥ
Ablativesuhyantyāḥ suhyantībhyām suhyantībhyaḥ
Genitivesuhyantyāḥ suhyantyoḥ suhyantīnām
Locativesuhyantyām suhyantyoḥ suhyantīṣu

Compound suhyanti - suhyantī -

Adverb -suhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria