Declension table of ?sohiṣyantī

Deva

FeminineSingularDualPlural
Nominativesohiṣyantī sohiṣyantyau sohiṣyantyaḥ
Vocativesohiṣyanti sohiṣyantyau sohiṣyantyaḥ
Accusativesohiṣyantīm sohiṣyantyau sohiṣyantīḥ
Instrumentalsohiṣyantyā sohiṣyantībhyām sohiṣyantībhiḥ
Dativesohiṣyantyai sohiṣyantībhyām sohiṣyantībhyaḥ
Ablativesohiṣyantyāḥ sohiṣyantībhyām sohiṣyantībhyaḥ
Genitivesohiṣyantyāḥ sohiṣyantyoḥ sohiṣyantīnām
Locativesohiṣyantyām sohiṣyantyoḥ sohiṣyantīṣu

Compound sohiṣyanti - sohiṣyantī -

Adverb -sohiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria