Declension table of ?suhyat

Deva

MasculineSingularDualPlural
Nominativesuhyan suhyantau suhyantaḥ
Vocativesuhyan suhyantau suhyantaḥ
Accusativesuhyantam suhyantau suhyataḥ
Instrumentalsuhyatā suhyadbhyām suhyadbhiḥ
Dativesuhyate suhyadbhyām suhyadbhyaḥ
Ablativesuhyataḥ suhyadbhyām suhyadbhyaḥ
Genitivesuhyataḥ suhyatoḥ suhyatām
Locativesuhyati suhyatoḥ suhyatsu

Compound suhyat -

Adverb -suhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria