Declension table of ?sohiṣyat

Deva

NeuterSingularDualPlural
Nominativesohiṣyat sohiṣyantī sohiṣyatī sohiṣyanti
Vocativesohiṣyat sohiṣyantī sohiṣyatī sohiṣyanti
Accusativesohiṣyat sohiṣyantī sohiṣyatī sohiṣyanti
Instrumentalsohiṣyatā sohiṣyadbhyām sohiṣyadbhiḥ
Dativesohiṣyate sohiṣyadbhyām sohiṣyadbhyaḥ
Ablativesohiṣyataḥ sohiṣyadbhyām sohiṣyadbhyaḥ
Genitivesohiṣyataḥ sohiṣyatoḥ sohiṣyatām
Locativesohiṣyati sohiṣyatoḥ sohiṣyatsu

Adverb -sohiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria