Declension table of ?sūḍha

Deva

NeuterSingularDualPlural
Nominativesūḍham sūḍhe sūḍhāni
Vocativesūḍha sūḍhe sūḍhāni
Accusativesūḍham sūḍhe sūḍhāni
Instrumentalsūḍhena sūḍhābhyām sūḍhaiḥ
Dativesūḍhāya sūḍhābhyām sūḍhebhyaḥ
Ablativesūḍhāt sūḍhābhyām sūḍhebhyaḥ
Genitivesūḍhasya sūḍhayoḥ sūḍhānām
Locativesūḍhe sūḍhayoḥ sūḍheṣu

Compound sūḍha -

Adverb -sūḍham -sūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria