Declension table of ?sūḍha

Deva

MasculineSingularDualPlural
Nominativesūḍhaḥ sūḍhau sūḍhāḥ
Vocativesūḍha sūḍhau sūḍhāḥ
Accusativesūḍham sūḍhau sūḍhān
Instrumentalsūḍhena sūḍhābhyām sūḍhaiḥ sūḍhebhiḥ
Dativesūḍhāya sūḍhābhyām sūḍhebhyaḥ
Ablativesūḍhāt sūḍhābhyām sūḍhebhyaḥ
Genitivesūḍhasya sūḍhayoḥ sūḍhānām
Locativesūḍhe sūḍhayoḥ sūḍheṣu

Compound sūḍha -

Adverb -sūḍham -sūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria