Declension table of ?suhyamāna

Deva

NeuterSingularDualPlural
Nominativesuhyamānam suhyamāne suhyamānāni
Vocativesuhyamāna suhyamāne suhyamānāni
Accusativesuhyamānam suhyamāne suhyamānāni
Instrumentalsuhyamānena suhyamānābhyām suhyamānaiḥ
Dativesuhyamānāya suhyamānābhyām suhyamānebhyaḥ
Ablativesuhyamānāt suhyamānābhyām suhyamānebhyaḥ
Genitivesuhyamānasya suhyamānayoḥ suhyamānānām
Locativesuhyamāne suhyamānayoḥ suhyamāneṣu

Compound suhyamāna -

Adverb -suhyamānam -suhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria