Declension table of ?sohiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesohiṣyamāṇaḥ sohiṣyamāṇau sohiṣyamāṇāḥ
Vocativesohiṣyamāṇa sohiṣyamāṇau sohiṣyamāṇāḥ
Accusativesohiṣyamāṇam sohiṣyamāṇau sohiṣyamāṇān
Instrumentalsohiṣyamāṇena sohiṣyamāṇābhyām sohiṣyamāṇaiḥ sohiṣyamāṇebhiḥ
Dativesohiṣyamāṇāya sohiṣyamāṇābhyām sohiṣyamāṇebhyaḥ
Ablativesohiṣyamāṇāt sohiṣyamāṇābhyām sohiṣyamāṇebhyaḥ
Genitivesohiṣyamāṇasya sohiṣyamāṇayoḥ sohiṣyamāṇānām
Locativesohiṣyamāṇe sohiṣyamāṇayoḥ sohiṣyamāṇeṣu

Compound sohiṣyamāṇa -

Adverb -sohiṣyamāṇam -sohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria