Declension table of ?sūḍhavatī

Deva

FeminineSingularDualPlural
Nominativesūḍhavatī sūḍhavatyau sūḍhavatyaḥ
Vocativesūḍhavati sūḍhavatyau sūḍhavatyaḥ
Accusativesūḍhavatīm sūḍhavatyau sūḍhavatīḥ
Instrumentalsūḍhavatyā sūḍhavatībhyām sūḍhavatībhiḥ
Dativesūḍhavatyai sūḍhavatībhyām sūḍhavatībhyaḥ
Ablativesūḍhavatyāḥ sūḍhavatībhyām sūḍhavatībhyaḥ
Genitivesūḍhavatyāḥ sūḍhavatyoḥ sūḍhavatīnām
Locativesūḍhavatyām sūḍhavatyoḥ sūḍhavatīṣu

Compound sūḍhavati - sūḍhavatī -

Adverb -sūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria