Declension table of ?suhyamāna

Deva

MasculineSingularDualPlural
Nominativesuhyamānaḥ suhyamānau suhyamānāḥ
Vocativesuhyamāna suhyamānau suhyamānāḥ
Accusativesuhyamānam suhyamānau suhyamānān
Instrumentalsuhyamānena suhyamānābhyām suhyamānaiḥ suhyamānebhiḥ
Dativesuhyamānāya suhyamānābhyām suhyamānebhyaḥ
Ablativesuhyamānāt suhyamānābhyām suhyamānebhyaḥ
Genitivesuhyamānasya suhyamānayoḥ suhyamānānām
Locativesuhyamāne suhyamānayoḥ suhyamāneṣu

Compound suhyamāna -

Adverb -suhyamānam -suhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria