Conjugation tables of ?stai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststāyāmi stāyāvaḥ stāyāmaḥ
Secondstāyasi stāyathaḥ stāyatha
Thirdstāyati stāyataḥ stāyanti


MiddleSingularDualPlural
Firststāye stāyāvahe stāyāmahe
Secondstāyase stāyethe stāyadhve
Thirdstāyate stāyete stāyante


PassiveSingularDualPlural
Firststīye stīyāvahe stīyāmahe
Secondstīyase stīyethe stīyadhve
Thirdstīyate stīyete stīyante


Imperfect

ActiveSingularDualPlural
Firstastāyam astāyāva astāyāma
Secondastāyaḥ astāyatam astāyata
Thirdastāyat astāyatām astāyan


MiddleSingularDualPlural
Firstastāye astāyāvahi astāyāmahi
Secondastāyathāḥ astāyethām astāyadhvam
Thirdastāyata astāyetām astāyanta


PassiveSingularDualPlural
Firstastīye astīyāvahi astīyāmahi
Secondastīyathāḥ astīyethām astīyadhvam
Thirdastīyata astīyetām astīyanta


Optative

ActiveSingularDualPlural
Firststāyeyam stāyeva stāyema
Secondstāyeḥ stāyetam stāyeta
Thirdstāyet stāyetām stāyeyuḥ


MiddleSingularDualPlural
Firststāyeya stāyevahi stāyemahi
Secondstāyethāḥ stāyeyāthām stāyedhvam
Thirdstāyeta stāyeyātām stāyeran


PassiveSingularDualPlural
Firststīyeya stīyevahi stīyemahi
Secondstīyethāḥ stīyeyāthām stīyedhvam
Thirdstīyeta stīyeyātām stīyeran


Imperative

ActiveSingularDualPlural
Firststāyāni stāyāva stāyāma
Secondstāya stāyatam stāyata
Thirdstāyatu stāyatām stāyantu


MiddleSingularDualPlural
Firststāyai stāyāvahai stāyāmahai
Secondstāyasva stāyethām stāyadhvam
Thirdstāyatām stāyetām stāyantām


PassiveSingularDualPlural
Firststīyai stīyāvahai stīyāmahai
Secondstīyasva stīyethām stīyadhvam
Thirdstīyatām stīyetām stīyantām


Future

ActiveSingularDualPlural
Firststaiṣyāmi staiṣyāvaḥ staiṣyāmaḥ
Secondstaiṣyasi staiṣyathaḥ staiṣyatha
Thirdstaiṣyati staiṣyataḥ staiṣyanti


MiddleSingularDualPlural
Firststaiṣye staiṣyāvahe staiṣyāmahe
Secondstaiṣyase staiṣyethe staiṣyadhve
Thirdstaiṣyate staiṣyete staiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststātāsmi stātāsvaḥ stātāsmaḥ
Secondstātāsi stātāsthaḥ stātāstha
Thirdstātā stātārau stātāraḥ


Perfect

ActiveSingularDualPlural
Firsttastau tastiva tastima
Secondtastitha tastātha tastathuḥ tasta
Thirdtastau tastatuḥ tastuḥ


MiddleSingularDualPlural
Firsttaste tastivahe tastimahe
Secondtastiṣe tastāthe tastidhve
Thirdtaste tastāte tastire


Benedictive

ActiveSingularDualPlural
Firststīyāsam stīyāsva stīyāsma
Secondstīyāḥ stīyāstam stīyāsta
Thirdstīyāt stīyāstām stīyāsuḥ

Participles

Past Passive Participle
stīta m. n. stītā f.

Past Active Participle
stītavat m. n. stītavatī f.

Present Active Participle
stāyat m. n. stāyantī f.

Present Middle Participle
stāyamāna m. n. stāyamānā f.

Present Passive Participle
stīyamāna m. n. stīyamānā f.

Future Active Participle
staiṣyat m. n. staiṣyantī f.

Future Middle Participle
staiṣyamāṇa m. n. staiṣyamāṇā f.

Future Passive Participle
stātavya m. n. stātavyā f.

Future Passive Participle
steya m. n. steyā f.

Future Passive Participle
stāyanīya m. n. stāyanīyā f.

Perfect Active Participle
tastivas m. n. tastuṣī f.

Perfect Middle Participle
tastāna m. n. tastānā f.

Indeclinable forms

Infinitive
stātum

Absolutive
stītvā

Absolutive
-stīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria