Declension table of ?staiṣyat

Deva

NeuterSingularDualPlural
Nominativestaiṣyat staiṣyantī staiṣyatī staiṣyanti
Vocativestaiṣyat staiṣyantī staiṣyatī staiṣyanti
Accusativestaiṣyat staiṣyantī staiṣyatī staiṣyanti
Instrumentalstaiṣyatā staiṣyadbhyām staiṣyadbhiḥ
Dativestaiṣyate staiṣyadbhyām staiṣyadbhyaḥ
Ablativestaiṣyataḥ staiṣyadbhyām staiṣyadbhyaḥ
Genitivestaiṣyataḥ staiṣyatoḥ staiṣyatām
Locativestaiṣyati staiṣyatoḥ staiṣyatsu

Adverb -staiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria