Declension table of steya

Deva

MasculineSingularDualPlural
Nominativesteyaḥ steyau steyāḥ
Vocativesteya steyau steyāḥ
Accusativesteyam steyau steyān
Instrumentalsteyena steyābhyām steyaiḥ steyebhiḥ
Dativesteyāya steyābhyām steyebhyaḥ
Ablativesteyāt steyābhyām steyebhyaḥ
Genitivesteyasya steyayoḥ steyānām
Locativesteye steyayoḥ steyeṣu

Compound steya -

Adverb -steyam -steyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria