Declension table of ?stāyanīya

Deva

MasculineSingularDualPlural
Nominativestāyanīyaḥ stāyanīyau stāyanīyāḥ
Vocativestāyanīya stāyanīyau stāyanīyāḥ
Accusativestāyanīyam stāyanīyau stāyanīyān
Instrumentalstāyanīyena stāyanīyābhyām stāyanīyaiḥ stāyanīyebhiḥ
Dativestāyanīyāya stāyanīyābhyām stāyanīyebhyaḥ
Ablativestāyanīyāt stāyanīyābhyām stāyanīyebhyaḥ
Genitivestāyanīyasya stāyanīyayoḥ stāyanīyānām
Locativestāyanīye stāyanīyayoḥ stāyanīyeṣu

Compound stāyanīya -

Adverb -stāyanīyam -stāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria