Declension table of ?tastuṣī

Deva

FeminineSingularDualPlural
Nominativetastuṣī tastuṣyau tastuṣyaḥ
Vocativetastuṣi tastuṣyau tastuṣyaḥ
Accusativetastuṣīm tastuṣyau tastuṣīḥ
Instrumentaltastuṣyā tastuṣībhyām tastuṣībhiḥ
Dativetastuṣyai tastuṣībhyām tastuṣībhyaḥ
Ablativetastuṣyāḥ tastuṣībhyām tastuṣībhyaḥ
Genitivetastuṣyāḥ tastuṣyoḥ tastuṣīṇām
Locativetastuṣyām tastuṣyoḥ tastuṣīṣu

Compound tastuṣi - tastuṣī -

Adverb -tastuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria