Declension table of ?stāyamāna

Deva

NeuterSingularDualPlural
Nominativestāyamānam stāyamāne stāyamānāni
Vocativestāyamāna stāyamāne stāyamānāni
Accusativestāyamānam stāyamāne stāyamānāni
Instrumentalstāyamānena stāyamānābhyām stāyamānaiḥ
Dativestāyamānāya stāyamānābhyām stāyamānebhyaḥ
Ablativestāyamānāt stāyamānābhyām stāyamānebhyaḥ
Genitivestāyamānasya stāyamānayoḥ stāyamānānām
Locativestāyamāne stāyamānayoḥ stāyamāneṣu

Compound stāyamāna -

Adverb -stāyamānam -stāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria