Declension table of ?stātavya

Deva

MasculineSingularDualPlural
Nominativestātavyaḥ stātavyau stātavyāḥ
Vocativestātavya stātavyau stātavyāḥ
Accusativestātavyam stātavyau stātavyān
Instrumentalstātavyena stātavyābhyām stātavyaiḥ stātavyebhiḥ
Dativestātavyāya stātavyābhyām stātavyebhyaḥ
Ablativestātavyāt stātavyābhyām stātavyebhyaḥ
Genitivestātavyasya stātavyayoḥ stātavyānām
Locativestātavye stātavyayoḥ stātavyeṣu

Compound stātavya -

Adverb -stātavyam -stātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria