Declension table of ?tastāna

Deva

MasculineSingularDualPlural
Nominativetastānaḥ tastānau tastānāḥ
Vocativetastāna tastānau tastānāḥ
Accusativetastānam tastānau tastānān
Instrumentaltastānena tastānābhyām tastānaiḥ tastānebhiḥ
Dativetastānāya tastānābhyām tastānebhyaḥ
Ablativetastānāt tastānābhyām tastānebhyaḥ
Genitivetastānasya tastānayoḥ tastānānām
Locativetastāne tastānayoḥ tastāneṣu

Compound tastāna -

Adverb -tastānam -tastānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria