Declension table of ?stāyat

Deva

MasculineSingularDualPlural
Nominativestāyan stāyantau stāyantaḥ
Vocativestāyan stāyantau stāyantaḥ
Accusativestāyantam stāyantau stāyataḥ
Instrumentalstāyatā stāyadbhyām stāyadbhiḥ
Dativestāyate stāyadbhyām stāyadbhyaḥ
Ablativestāyataḥ stāyadbhyām stāyadbhyaḥ
Genitivestāyataḥ stāyatoḥ stāyatām
Locativestāyati stāyatoḥ stāyatsu

Compound stāyat -

Adverb -stāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria