Declension table of ?staiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestaiṣyamāṇā staiṣyamāṇe staiṣyamāṇāḥ
Vocativestaiṣyamāṇe staiṣyamāṇe staiṣyamāṇāḥ
Accusativestaiṣyamāṇām staiṣyamāṇe staiṣyamāṇāḥ
Instrumentalstaiṣyamāṇayā staiṣyamāṇābhyām staiṣyamāṇābhiḥ
Dativestaiṣyamāṇāyai staiṣyamāṇābhyām staiṣyamāṇābhyaḥ
Ablativestaiṣyamāṇāyāḥ staiṣyamāṇābhyām staiṣyamāṇābhyaḥ
Genitivestaiṣyamāṇāyāḥ staiṣyamāṇayoḥ staiṣyamāṇānām
Locativestaiṣyamāṇāyām staiṣyamāṇayoḥ staiṣyamāṇāsu

Adverb -staiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria